Declension table of kāṣṭhika

Deva

MasculineSingularDualPlural
Nominativekāṣṭhikaḥ kāṣṭhikau kāṣṭhikāḥ
Vocativekāṣṭhika kāṣṭhikau kāṣṭhikāḥ
Accusativekāṣṭhikam kāṣṭhikau kāṣṭhikān
Instrumentalkāṣṭhikena kāṣṭhikābhyām kāṣṭhikaiḥ kāṣṭhikebhiḥ
Dativekāṣṭhikāya kāṣṭhikābhyām kāṣṭhikebhyaḥ
Ablativekāṣṭhikāt kāṣṭhikābhyām kāṣṭhikebhyaḥ
Genitivekāṣṭhikasya kāṣṭhikayoḥ kāṣṭhikānām
Locativekāṣṭhike kāṣṭhikayoḥ kāṣṭhikeṣu

Compound kāṣṭhika -

Adverb -kāṣṭhikam -kāṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria