Declension table of ?kāṣṭhīrasa

Deva

MasculineSingularDualPlural
Nominativekāṣṭhīrasaḥ kāṣṭhīrasau kāṣṭhīrasāḥ
Vocativekāṣṭhīrasa kāṣṭhīrasau kāṣṭhīrasāḥ
Accusativekāṣṭhīrasam kāṣṭhīrasau kāṣṭhīrasān
Instrumentalkāṣṭhīrasena kāṣṭhīrasābhyām kāṣṭhīrasaiḥ kāṣṭhīrasebhiḥ
Dativekāṣṭhīrasāya kāṣṭhīrasābhyām kāṣṭhīrasebhyaḥ
Ablativekāṣṭhīrasāt kāṣṭhīrasābhyām kāṣṭhīrasebhyaḥ
Genitivekāṣṭhīrasasya kāṣṭhīrasayoḥ kāṣṭhīrasānām
Locativekāṣṭhīrase kāṣṭhīrasayoḥ kāṣṭhīraseṣu

Compound kāṣṭhīrasa -

Adverb -kāṣṭhīrasam -kāṣṭhīrasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria