Declension table of ?kāṣṭhīlā

Deva

FeminineSingularDualPlural
Nominativekāṣṭhīlā kāṣṭhīle kāṣṭhīlāḥ
Vocativekāṣṭhīle kāṣṭhīle kāṣṭhīlāḥ
Accusativekāṣṭhīlām kāṣṭhīle kāṣṭhīlāḥ
Instrumentalkāṣṭhīlayā kāṣṭhīlābhyām kāṣṭhīlābhiḥ
Dativekāṣṭhīlāyai kāṣṭhīlābhyām kāṣṭhīlābhyaḥ
Ablativekāṣṭhīlāyāḥ kāṣṭhīlābhyām kāṣṭhīlābhyaḥ
Genitivekāṣṭhīlāyāḥ kāṣṭhīlayoḥ kāṣṭhīlānām
Locativekāṣṭhīlāyām kāṣṭhīlayoḥ kāṣṭhīlāsu

Adverb -kāṣṭhīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria