Declension table of ?kāṣṭhekṣu

Deva

MasculineSingularDualPlural
Nominativekāṣṭhekṣuḥ kāṣṭhekṣū kāṣṭhekṣavaḥ
Vocativekāṣṭhekṣo kāṣṭhekṣū kāṣṭhekṣavaḥ
Accusativekāṣṭhekṣum kāṣṭhekṣū kāṣṭhekṣūn
Instrumentalkāṣṭhekṣuṇā kāṣṭhekṣubhyām kāṣṭhekṣubhiḥ
Dativekāṣṭhekṣave kāṣṭhekṣubhyām kāṣṭhekṣubhyaḥ
Ablativekāṣṭhekṣoḥ kāṣṭhekṣubhyām kāṣṭhekṣubhyaḥ
Genitivekāṣṭhekṣoḥ kāṣṭhekṣvoḥ kāṣṭhekṣūṇām
Locativekāṣṭhekṣau kāṣṭhekṣvoḥ kāṣṭhekṣuṣu

Compound kāṣṭhekṣu -

Adverb -kāṣṭhekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria