Declension table of ?kāṣṭhavivara

Deva

NeuterSingularDualPlural
Nominativekāṣṭhavivaram kāṣṭhavivare kāṣṭhavivarāṇi
Vocativekāṣṭhavivara kāṣṭhavivare kāṣṭhavivarāṇi
Accusativekāṣṭhavivaram kāṣṭhavivare kāṣṭhavivarāṇi
Instrumentalkāṣṭhavivareṇa kāṣṭhavivarābhyām kāṣṭhavivaraiḥ
Dativekāṣṭhavivarāya kāṣṭhavivarābhyām kāṣṭhavivarebhyaḥ
Ablativekāṣṭhavivarāt kāṣṭhavivarābhyām kāṣṭhavivarebhyaḥ
Genitivekāṣṭhavivarasya kāṣṭhavivarayoḥ kāṣṭhavivarāṇām
Locativekāṣṭhavivare kāṣṭhavivarayoḥ kāṣṭhavivareṣu

Compound kāṣṭhavivara -

Adverb -kāṣṭhavivaram -kāṣṭhavivarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria