Declension table of ?kāṣṭhavatā

Deva

FeminineSingularDualPlural
Nominativekāṣṭhavatā kāṣṭhavate kāṣṭhavatāḥ
Vocativekāṣṭhavate kāṣṭhavate kāṣṭhavatāḥ
Accusativekāṣṭhavatām kāṣṭhavate kāṣṭhavatāḥ
Instrumentalkāṣṭhavatayā kāṣṭhavatābhyām kāṣṭhavatābhiḥ
Dativekāṣṭhavatāyai kāṣṭhavatābhyām kāṣṭhavatābhyaḥ
Ablativekāṣṭhavatāyāḥ kāṣṭhavatābhyām kāṣṭhavatābhyaḥ
Genitivekāṣṭhavatāyāḥ kāṣṭhavatayoḥ kāṣṭhavatānām
Locativekāṣṭhavatāyām kāṣṭhavatayoḥ kāṣṭhavatāsu

Adverb -kāṣṭhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria