Declension table of ?kāṣṭhavat

Deva

NeuterSingularDualPlural
Nominativekāṣṭhavat kāṣṭhavantī kāṣṭhavatī kāṣṭhavanti
Vocativekāṣṭhavat kāṣṭhavantī kāṣṭhavatī kāṣṭhavanti
Accusativekāṣṭhavat kāṣṭhavantī kāṣṭhavatī kāṣṭhavanti
Instrumentalkāṣṭhavatā kāṣṭhavadbhyām kāṣṭhavadbhiḥ
Dativekāṣṭhavate kāṣṭhavadbhyām kāṣṭhavadbhyaḥ
Ablativekāṣṭhavataḥ kāṣṭhavadbhyām kāṣṭhavadbhyaḥ
Genitivekāṣṭhavataḥ kāṣṭhavatoḥ kāṣṭhavatām
Locativekāṣṭhavati kāṣṭhavatoḥ kāṣṭhavatsu

Adverb -kāṣṭhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria