Declension table of ?kāṣṭhavallikā

Deva

FeminineSingularDualPlural
Nominativekāṣṭhavallikā kāṣṭhavallike kāṣṭhavallikāḥ
Vocativekāṣṭhavallike kāṣṭhavallike kāṣṭhavallikāḥ
Accusativekāṣṭhavallikām kāṣṭhavallike kāṣṭhavallikāḥ
Instrumentalkāṣṭhavallikayā kāṣṭhavallikābhyām kāṣṭhavallikābhiḥ
Dativekāṣṭhavallikāyai kāṣṭhavallikābhyām kāṣṭhavallikābhyaḥ
Ablativekāṣṭhavallikāyāḥ kāṣṭhavallikābhyām kāṣṭhavallikābhyaḥ
Genitivekāṣṭhavallikāyāḥ kāṣṭhavallikayoḥ kāṣṭhavallikānām
Locativekāṣṭhavallikāyām kāṣṭhavallikayoḥ kāṣṭhavallikāsu

Adverb -kāṣṭhavallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria