Declension table of ?kāṣṭhavallī

Deva

FeminineSingularDualPlural
Nominativekāṣṭhavallī kāṣṭhavallyau kāṣṭhavallyaḥ
Vocativekāṣṭhavalli kāṣṭhavallyau kāṣṭhavallyaḥ
Accusativekāṣṭhavallīm kāṣṭhavallyau kāṣṭhavallīḥ
Instrumentalkāṣṭhavallyā kāṣṭhavallībhyām kāṣṭhavallībhiḥ
Dativekāṣṭhavallyai kāṣṭhavallībhyām kāṣṭhavallībhyaḥ
Ablativekāṣṭhavallyāḥ kāṣṭhavallībhyām kāṣṭhavallībhyaḥ
Genitivekāṣṭhavallyāḥ kāṣṭhavallyoḥ kāṣṭhavallīnām
Locativekāṣṭhavallyām kāṣṭhavallyoḥ kāṣṭhavallīṣu

Compound kāṣṭhavalli - kāṣṭhavallī -

Adverb -kāṣṭhavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria