Declension table of ?kāṣṭhavāṭa

Deva

MasculineSingularDualPlural
Nominativekāṣṭhavāṭaḥ kāṣṭhavāṭau kāṣṭhavāṭāḥ
Vocativekāṣṭhavāṭa kāṣṭhavāṭau kāṣṭhavāṭāḥ
Accusativekāṣṭhavāṭam kāṣṭhavāṭau kāṣṭhavāṭān
Instrumentalkāṣṭhavāṭena kāṣṭhavāṭābhyām kāṣṭhavāṭaiḥ kāṣṭhavāṭebhiḥ
Dativekāṣṭhavāṭāya kāṣṭhavāṭābhyām kāṣṭhavāṭebhyaḥ
Ablativekāṣṭhavāṭāt kāṣṭhavāṭābhyām kāṣṭhavāṭebhyaḥ
Genitivekāṣṭhavāṭasya kāṣṭhavāṭayoḥ kāṣṭhavāṭānām
Locativekāṣṭhavāṭe kāṣṭhavāṭayoḥ kāṣṭhavāṭeṣu

Compound kāṣṭhavāṭa -

Adverb -kāṣṭhavāṭam -kāṣṭhavāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria