Declension table of ?kāṣṭhatantu

Deva

MasculineSingularDualPlural
Nominativekāṣṭhatantuḥ kāṣṭhatantū kāṣṭhatantavaḥ
Vocativekāṣṭhatanto kāṣṭhatantū kāṣṭhatantavaḥ
Accusativekāṣṭhatantum kāṣṭhatantū kāṣṭhatantūn
Instrumentalkāṣṭhatantunā kāṣṭhatantubhyām kāṣṭhatantubhiḥ
Dativekāṣṭhatantave kāṣṭhatantubhyām kāṣṭhatantubhyaḥ
Ablativekāṣṭhatantoḥ kāṣṭhatantubhyām kāṣṭhatantubhyaḥ
Genitivekāṣṭhatantoḥ kāṣṭhatantvoḥ kāṣṭhatantūnām
Locativekāṣṭhatantau kāṣṭhatantvoḥ kāṣṭhatantuṣu

Compound kāṣṭhatantu -

Adverb -kāṣṭhatantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria