Declension table of ?kāṣṭhatakṣaka

Deva

MasculineSingularDualPlural
Nominativekāṣṭhatakṣakaḥ kāṣṭhatakṣakau kāṣṭhatakṣakāḥ
Vocativekāṣṭhatakṣaka kāṣṭhatakṣakau kāṣṭhatakṣakāḥ
Accusativekāṣṭhatakṣakam kāṣṭhatakṣakau kāṣṭhatakṣakān
Instrumentalkāṣṭhatakṣakeṇa kāṣṭhatakṣakābhyām kāṣṭhatakṣakaiḥ kāṣṭhatakṣakebhiḥ
Dativekāṣṭhatakṣakāya kāṣṭhatakṣakābhyām kāṣṭhatakṣakebhyaḥ
Ablativekāṣṭhatakṣakāt kāṣṭhatakṣakābhyām kāṣṭhatakṣakebhyaḥ
Genitivekāṣṭhatakṣakasya kāṣṭhatakṣakayoḥ kāṣṭhatakṣakāṇām
Locativekāṣṭhatakṣake kāṣṭhatakṣakayoḥ kāṣṭhatakṣakeṣu

Compound kāṣṭhatakṣaka -

Adverb -kāṣṭhatakṣakam -kāṣṭhatakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria