Declension table of ?kāṣṭharajanī

Deva

FeminineSingularDualPlural
Nominativekāṣṭharajanī kāṣṭharajanyau kāṣṭharajanyaḥ
Vocativekāṣṭharajani kāṣṭharajanyau kāṣṭharajanyaḥ
Accusativekāṣṭharajanīm kāṣṭharajanyau kāṣṭharajanīḥ
Instrumentalkāṣṭharajanyā kāṣṭharajanībhyām kāṣṭharajanībhiḥ
Dativekāṣṭharajanyai kāṣṭharajanībhyām kāṣṭharajanībhyaḥ
Ablativekāṣṭharajanyāḥ kāṣṭharajanībhyām kāṣṭharajanībhyaḥ
Genitivekāṣṭharajanyāḥ kāṣṭharajanyoḥ kāṣṭharajanīnām
Locativekāṣṭharajanyām kāṣṭharajanyoḥ kāṣṭharajanīṣu

Compound kāṣṭharajani - kāṣṭharajanī -

Adverb -kāṣṭharajani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria