Declension table of ?kāṣṭhaputtalikā

Deva

FeminineSingularDualPlural
Nominativekāṣṭhaputtalikā kāṣṭhaputtalike kāṣṭhaputtalikāḥ
Vocativekāṣṭhaputtalike kāṣṭhaputtalike kāṣṭhaputtalikāḥ
Accusativekāṣṭhaputtalikām kāṣṭhaputtalike kāṣṭhaputtalikāḥ
Instrumentalkāṣṭhaputtalikayā kāṣṭhaputtalikābhyām kāṣṭhaputtalikābhiḥ
Dativekāṣṭhaputtalikāyai kāṣṭhaputtalikābhyām kāṣṭhaputtalikābhyaḥ
Ablativekāṣṭhaputtalikāyāḥ kāṣṭhaputtalikābhyām kāṣṭhaputtalikābhyaḥ
Genitivekāṣṭhaputtalikāyāḥ kāṣṭhaputtalikayoḥ kāṣṭhaputtalikānām
Locativekāṣṭhaputtalikāyām kāṣṭhaputtalikayoḥ kāṣṭhaputtalikāsu

Adverb -kāṣṭhaputtalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria