Declension table of ?kāṣṭhapuṣpa

Deva

NeuterSingularDualPlural
Nominativekāṣṭhapuṣpam kāṣṭhapuṣpe kāṣṭhapuṣpāṇi
Vocativekāṣṭhapuṣpa kāṣṭhapuṣpe kāṣṭhapuṣpāṇi
Accusativekāṣṭhapuṣpam kāṣṭhapuṣpe kāṣṭhapuṣpāṇi
Instrumentalkāṣṭhapuṣpeṇa kāṣṭhapuṣpābhyām kāṣṭhapuṣpaiḥ
Dativekāṣṭhapuṣpāya kāṣṭhapuṣpābhyām kāṣṭhapuṣpebhyaḥ
Ablativekāṣṭhapuṣpāt kāṣṭhapuṣpābhyām kāṣṭhapuṣpebhyaḥ
Genitivekāṣṭhapuṣpasya kāṣṭhapuṣpayoḥ kāṣṭhapuṣpāṇām
Locativekāṣṭhapuṣpe kāṣṭhapuṣpayoḥ kāṣṭhapuṣpeṣu

Compound kāṣṭhapuṣpa -

Adverb -kāṣṭhapuṣpam -kāṣṭhapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria