Declension table of ?kāṣṭhapradāna

Deva

NeuterSingularDualPlural
Nominativekāṣṭhapradānam kāṣṭhapradāne kāṣṭhapradānāni
Vocativekāṣṭhapradāna kāṣṭhapradāne kāṣṭhapradānāni
Accusativekāṣṭhapradānam kāṣṭhapradāne kāṣṭhapradānāni
Instrumentalkāṣṭhapradānena kāṣṭhapradānābhyām kāṣṭhapradānaiḥ
Dativekāṣṭhapradānāya kāṣṭhapradānābhyām kāṣṭhapradānebhyaḥ
Ablativekāṣṭhapradānāt kāṣṭhapradānābhyām kāṣṭhapradānebhyaḥ
Genitivekāṣṭhapradānasya kāṣṭhapradānayoḥ kāṣṭhapradānānām
Locativekāṣṭhapradāne kāṣṭhapradānayoḥ kāṣṭhapradāneṣu

Compound kāṣṭhapradāna -

Adverb -kāṣṭhapradānam -kāṣṭhapradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria