Declension table of ?kāṣṭhapattropajīvinī

Deva

FeminineSingularDualPlural
Nominativekāṣṭhapattropajīvinī kāṣṭhapattropajīvinyau kāṣṭhapattropajīvinyaḥ
Vocativekāṣṭhapattropajīvini kāṣṭhapattropajīvinyau kāṣṭhapattropajīvinyaḥ
Accusativekāṣṭhapattropajīvinīm kāṣṭhapattropajīvinyau kāṣṭhapattropajīvinīḥ
Instrumentalkāṣṭhapattropajīvinyā kāṣṭhapattropajīvinībhyām kāṣṭhapattropajīvinībhiḥ
Dativekāṣṭhapattropajīvinyai kāṣṭhapattropajīvinībhyām kāṣṭhapattropajīvinībhyaḥ
Ablativekāṣṭhapattropajīvinyāḥ kāṣṭhapattropajīvinībhyām kāṣṭhapattropajīvinībhyaḥ
Genitivekāṣṭhapattropajīvinyāḥ kāṣṭhapattropajīvinyoḥ kāṣṭhapattropajīvinīnām
Locativekāṣṭhapattropajīvinyām kāṣṭhapattropajīvinyoḥ kāṣṭhapattropajīvinīṣu

Compound kāṣṭhapattropajīvini - kāṣṭhapattropajīvinī -

Adverb -kāṣṭhapattropajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria