Declension table of ?kāṣṭhapāṭalā

Deva

FeminineSingularDualPlural
Nominativekāṣṭhapāṭalā kāṣṭhapāṭale kāṣṭhapāṭalāḥ
Vocativekāṣṭhapāṭale kāṣṭhapāṭale kāṣṭhapāṭalāḥ
Accusativekāṣṭhapāṭalām kāṣṭhapāṭale kāṣṭhapāṭalāḥ
Instrumentalkāṣṭhapāṭalayā kāṣṭhapāṭalābhyām kāṣṭhapāṭalābhiḥ
Dativekāṣṭhapāṭalāyai kāṣṭhapāṭalābhyām kāṣṭhapāṭalābhyaḥ
Ablativekāṣṭhapāṭalāyāḥ kāṣṭhapāṭalābhyām kāṣṭhapāṭalābhyaḥ
Genitivekāṣṭhapāṭalāyāḥ kāṣṭhapāṭalayoḥ kāṣṭhapāṭalānām
Locativekāṣṭhapāṭalāyām kāṣṭhapāṭalayoḥ kāṣṭhapāṭalāsu

Adverb -kāṣṭhapāṭalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria