Declension table of ?kāṣṭhapāṣāṇavāsas

Deva

NeuterSingularDualPlural
Nominativekāṣṭhapāṣāṇavāsaḥ kāṣṭhapāṣāṇavāsasī kāṣṭhapāṣāṇavāsāṃsi
Vocativekāṣṭhapāṣāṇavāsaḥ kāṣṭhapāṣāṇavāsasī kāṣṭhapāṣāṇavāsāṃsi
Accusativekāṣṭhapāṣāṇavāsaḥ kāṣṭhapāṣāṇavāsasī kāṣṭhapāṣāṇavāsāṃsi
Instrumentalkāṣṭhapāṣāṇavāsasā kāṣṭhapāṣāṇavāsobhyām kāṣṭhapāṣāṇavāsobhiḥ
Dativekāṣṭhapāṣāṇavāsase kāṣṭhapāṣāṇavāsobhyām kāṣṭhapāṣāṇavāsobhyaḥ
Ablativekāṣṭhapāṣāṇavāsasaḥ kāṣṭhapāṣāṇavāsobhyām kāṣṭhapāṣāṇavāsobhyaḥ
Genitivekāṣṭhapāṣāṇavāsasaḥ kāṣṭhapāṣāṇavāsasoḥ kāṣṭhapāṣāṇavāsasām
Locativekāṣṭhapāṣāṇavāsasi kāṣṭhapāṣāṇavāsasoḥ kāṣṭhapāṣāṇavāsaḥsu

Compound kāṣṭhapāṣāṇavāsas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria