Declension table of ?kāṣṭhapaṭṭa

Deva

MasculineSingularDualPlural
Nominativekāṣṭhapaṭṭaḥ kāṣṭhapaṭṭau kāṣṭhapaṭṭāḥ
Vocativekāṣṭhapaṭṭa kāṣṭhapaṭṭau kāṣṭhapaṭṭāḥ
Accusativekāṣṭhapaṭṭam kāṣṭhapaṭṭau kāṣṭhapaṭṭān
Instrumentalkāṣṭhapaṭṭena kāṣṭhapaṭṭābhyām kāṣṭhapaṭṭaiḥ kāṣṭhapaṭṭebhiḥ
Dativekāṣṭhapaṭṭāya kāṣṭhapaṭṭābhyām kāṣṭhapaṭṭebhyaḥ
Ablativekāṣṭhapaṭṭāt kāṣṭhapaṭṭābhyām kāṣṭhapaṭṭebhyaḥ
Genitivekāṣṭhapaṭṭasya kāṣṭhapaṭṭayoḥ kāṣṭhapaṭṭānām
Locativekāṣṭhapaṭṭe kāṣṭhapaṭṭayoḥ kāṣṭhapaṭṭeṣu

Compound kāṣṭhapaṭṭa -

Adverb -kāṣṭhapaṭṭam -kāṣṭhapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria