Declension table of ?kāṣṭhamayī

Deva

FeminineSingularDualPlural
Nominativekāṣṭhamayī kāṣṭhamayyau kāṣṭhamayyaḥ
Vocativekāṣṭhamayi kāṣṭhamayyau kāṣṭhamayyaḥ
Accusativekāṣṭhamayīm kāṣṭhamayyau kāṣṭhamayīḥ
Instrumentalkāṣṭhamayyā kāṣṭhamayībhyām kāṣṭhamayībhiḥ
Dativekāṣṭhamayyai kāṣṭhamayībhyām kāṣṭhamayībhyaḥ
Ablativekāṣṭhamayyāḥ kāṣṭhamayībhyām kāṣṭhamayībhyaḥ
Genitivekāṣṭhamayyāḥ kāṣṭhamayyoḥ kāṣṭhamayīnām
Locativekāṣṭhamayyām kāṣṭhamayyoḥ kāṣṭhamayīṣu

Compound kāṣṭhamayi - kāṣṭhamayī -

Adverb -kāṣṭhamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria