Declension table of ?kāṣṭhamaya

Deva

NeuterSingularDualPlural
Nominativekāṣṭhamayam kāṣṭhamaye kāṣṭhamayāni
Vocativekāṣṭhamaya kāṣṭhamaye kāṣṭhamayāni
Accusativekāṣṭhamayam kāṣṭhamaye kāṣṭhamayāni
Instrumentalkāṣṭhamayena kāṣṭhamayābhyām kāṣṭhamayaiḥ
Dativekāṣṭhamayāya kāṣṭhamayābhyām kāṣṭhamayebhyaḥ
Ablativekāṣṭhamayāt kāṣṭhamayābhyām kāṣṭhamayebhyaḥ
Genitivekāṣṭhamayasya kāṣṭhamayayoḥ kāṣṭhamayānām
Locativekāṣṭhamaye kāṣṭhamayayoḥ kāṣṭhamayeṣu

Compound kāṣṭhamaya -

Adverb -kāṣṭhamayam -kāṣṭhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria