Declension table of ?kāṣṭhamaya

Deva

MasculineSingularDualPlural
Nominativekāṣṭhamayaḥ kāṣṭhamayau kāṣṭhamayāḥ
Vocativekāṣṭhamaya kāṣṭhamayau kāṣṭhamayāḥ
Accusativekāṣṭhamayam kāṣṭhamayau kāṣṭhamayān
Instrumentalkāṣṭhamayena kāṣṭhamayābhyām kāṣṭhamayaiḥ kāṣṭhamayebhiḥ
Dativekāṣṭhamayāya kāṣṭhamayābhyām kāṣṭhamayebhyaḥ
Ablativekāṣṭhamayāt kāṣṭhamayābhyām kāṣṭhamayebhyaḥ
Genitivekāṣṭhamayasya kāṣṭhamayayoḥ kāṣṭhamayānām
Locativekāṣṭhamaye kāṣṭhamayayoḥ kāṣṭhamayeṣu

Compound kāṣṭhamaya -

Adverb -kāṣṭhamayam -kāṣṭhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria