Declension table of ?kāṣṭhamaṭhī

Deva

FeminineSingularDualPlural
Nominativekāṣṭhamaṭhī kāṣṭhamaṭhyau kāṣṭhamaṭhyaḥ
Vocativekāṣṭhamaṭhi kāṣṭhamaṭhyau kāṣṭhamaṭhyaḥ
Accusativekāṣṭhamaṭhīm kāṣṭhamaṭhyau kāṣṭhamaṭhīḥ
Instrumentalkāṣṭhamaṭhyā kāṣṭhamaṭhībhyām kāṣṭhamaṭhībhiḥ
Dativekāṣṭhamaṭhyai kāṣṭhamaṭhībhyām kāṣṭhamaṭhībhyaḥ
Ablativekāṣṭhamaṭhyāḥ kāṣṭhamaṭhībhyām kāṣṭhamaṭhībhyaḥ
Genitivekāṣṭhamaṭhyāḥ kāṣṭhamaṭhyoḥ kāṣṭhamaṭhīnām
Locativekāṣṭhamaṭhyām kāṣṭhamaṭhyoḥ kāṣṭhamaṭhīṣu

Compound kāṣṭhamaṭhi - kāṣṭhamaṭhī -

Adverb -kāṣṭhamaṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria