Declension table of ?kāṣṭhalohin

Deva

MasculineSingularDualPlural
Nominativekāṣṭhalohī kāṣṭhalohinau kāṣṭhalohinaḥ
Vocativekāṣṭhalohin kāṣṭhalohinau kāṣṭhalohinaḥ
Accusativekāṣṭhalohinam kāṣṭhalohinau kāṣṭhalohinaḥ
Instrumentalkāṣṭhalohinā kāṣṭhalohibhyām kāṣṭhalohibhiḥ
Dativekāṣṭhalohine kāṣṭhalohibhyām kāṣṭhalohibhyaḥ
Ablativekāṣṭhalohinaḥ kāṣṭhalohibhyām kāṣṭhalohibhyaḥ
Genitivekāṣṭhalohinaḥ kāṣṭhalohinoḥ kāṣṭhalohinām
Locativekāṣṭhalohini kāṣṭhalohinoḥ kāṣṭhalohiṣu

Compound kāṣṭhalohi -

Adverb -kāṣṭhalohi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria