Declension table of ?kāṣṭhaloṣṭamayā

Deva

FeminineSingularDualPlural
Nominativekāṣṭhaloṣṭamayā kāṣṭhaloṣṭamaye kāṣṭhaloṣṭamayāḥ
Vocativekāṣṭhaloṣṭamaye kāṣṭhaloṣṭamaye kāṣṭhaloṣṭamayāḥ
Accusativekāṣṭhaloṣṭamayām kāṣṭhaloṣṭamaye kāṣṭhaloṣṭamayāḥ
Instrumentalkāṣṭhaloṣṭamayayā kāṣṭhaloṣṭamayābhyām kāṣṭhaloṣṭamayābhiḥ
Dativekāṣṭhaloṣṭamayāyai kāṣṭhaloṣṭamayābhyām kāṣṭhaloṣṭamayābhyaḥ
Ablativekāṣṭhaloṣṭamayāyāḥ kāṣṭhaloṣṭamayābhyām kāṣṭhaloṣṭamayābhyaḥ
Genitivekāṣṭhaloṣṭamayāyāḥ kāṣṭhaloṣṭamayayoḥ kāṣṭhaloṣṭamayānām
Locativekāṣṭhaloṣṭamayāyām kāṣṭhaloṣṭamayayoḥ kāṣṭhaloṣṭamayāsu

Adverb -kāṣṭhaloṣṭamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria