Declension table of ?kāṣṭhaloṣṭamaya

Deva

MasculineSingularDualPlural
Nominativekāṣṭhaloṣṭamayaḥ kāṣṭhaloṣṭamayau kāṣṭhaloṣṭamayāḥ
Vocativekāṣṭhaloṣṭamaya kāṣṭhaloṣṭamayau kāṣṭhaloṣṭamayāḥ
Accusativekāṣṭhaloṣṭamayam kāṣṭhaloṣṭamayau kāṣṭhaloṣṭamayān
Instrumentalkāṣṭhaloṣṭamayena kāṣṭhaloṣṭamayābhyām kāṣṭhaloṣṭamayaiḥ kāṣṭhaloṣṭamayebhiḥ
Dativekāṣṭhaloṣṭamayāya kāṣṭhaloṣṭamayābhyām kāṣṭhaloṣṭamayebhyaḥ
Ablativekāṣṭhaloṣṭamayāt kāṣṭhaloṣṭamayābhyām kāṣṭhaloṣṭamayebhyaḥ
Genitivekāṣṭhaloṣṭamayasya kāṣṭhaloṣṭamayayoḥ kāṣṭhaloṣṭamayānām
Locativekāṣṭhaloṣṭamaye kāṣṭhaloṣṭamayayoḥ kāṣṭhaloṣṭamayeṣu

Compound kāṣṭhaloṣṭamaya -

Adverb -kāṣṭhaloṣṭamayam -kāṣṭhaloṣṭamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria