Declension table of ?kāṣṭhalekhaka

Deva

MasculineSingularDualPlural
Nominativekāṣṭhalekhakaḥ kāṣṭhalekhakau kāṣṭhalekhakāḥ
Vocativekāṣṭhalekhaka kāṣṭhalekhakau kāṣṭhalekhakāḥ
Accusativekāṣṭhalekhakam kāṣṭhalekhakau kāṣṭhalekhakān
Instrumentalkāṣṭhalekhakena kāṣṭhalekhakābhyām kāṣṭhalekhakaiḥ kāṣṭhalekhakebhiḥ
Dativekāṣṭhalekhakāya kāṣṭhalekhakābhyām kāṣṭhalekhakebhyaḥ
Ablativekāṣṭhalekhakāt kāṣṭhalekhakābhyām kāṣṭhalekhakebhyaḥ
Genitivekāṣṭhalekhakasya kāṣṭhalekhakayoḥ kāṣṭhalekhakānām
Locativekāṣṭhalekhake kāṣṭhalekhakayoḥ kāṣṭhalekhakeṣu

Compound kāṣṭhalekhaka -

Adverb -kāṣṭhalekhakam -kāṣṭhalekhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria