Declension table of ?kāṣṭhakūṭa

Deva

MasculineSingularDualPlural
Nominativekāṣṭhakūṭaḥ kāṣṭhakūṭau kāṣṭhakūṭāḥ
Vocativekāṣṭhakūṭa kāṣṭhakūṭau kāṣṭhakūṭāḥ
Accusativekāṣṭhakūṭam kāṣṭhakūṭau kāṣṭhakūṭān
Instrumentalkāṣṭhakūṭena kāṣṭhakūṭābhyām kāṣṭhakūṭaiḥ kāṣṭhakūṭebhiḥ
Dativekāṣṭhakūṭāya kāṣṭhakūṭābhyām kāṣṭhakūṭebhyaḥ
Ablativekāṣṭhakūṭāt kāṣṭhakūṭābhyām kāṣṭhakūṭebhyaḥ
Genitivekāṣṭhakūṭasya kāṣṭhakūṭayoḥ kāṣṭhakūṭānām
Locativekāṣṭhakūṭe kāṣṭhakūṭayoḥ kāṣṭhakūṭeṣu

Compound kāṣṭhakūṭa -

Adverb -kāṣṭhakūṭam -kāṣṭhakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria