Declension table of ?kāṣṭhakuṭṭa

Deva

MasculineSingularDualPlural
Nominativekāṣṭhakuṭṭaḥ kāṣṭhakuṭṭau kāṣṭhakuṭṭāḥ
Vocativekāṣṭhakuṭṭa kāṣṭhakuṭṭau kāṣṭhakuṭṭāḥ
Accusativekāṣṭhakuṭṭam kāṣṭhakuṭṭau kāṣṭhakuṭṭān
Instrumentalkāṣṭhakuṭṭena kāṣṭhakuṭṭābhyām kāṣṭhakuṭṭaiḥ kāṣṭhakuṭṭebhiḥ
Dativekāṣṭhakuṭṭāya kāṣṭhakuṭṭābhyām kāṣṭhakuṭṭebhyaḥ
Ablativekāṣṭhakuṭṭāt kāṣṭhakuṭṭābhyām kāṣṭhakuṭṭebhyaḥ
Genitivekāṣṭhakuṭṭasya kāṣṭhakuṭṭayoḥ kāṣṭhakuṭṭānām
Locativekāṣṭhakuṭṭe kāṣṭhakuṭṭayoḥ kāṣṭhakuṭṭeṣu

Compound kāṣṭhakuṭṭa -

Adverb -kāṣṭhakuṭṭam -kāṣṭhakuṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria