Declension table of ?kāṣṭhakīya

Deva

NeuterSingularDualPlural
Nominativekāṣṭhakīyam kāṣṭhakīye kāṣṭhakīyāni
Vocativekāṣṭhakīya kāṣṭhakīye kāṣṭhakīyāni
Accusativekāṣṭhakīyam kāṣṭhakīye kāṣṭhakīyāni
Instrumentalkāṣṭhakīyena kāṣṭhakīyābhyām kāṣṭhakīyaiḥ
Dativekāṣṭhakīyāya kāṣṭhakīyābhyām kāṣṭhakīyebhyaḥ
Ablativekāṣṭhakīyāt kāṣṭhakīyābhyām kāṣṭhakīyebhyaḥ
Genitivekāṣṭhakīyasya kāṣṭhakīyayoḥ kāṣṭhakīyānām
Locativekāṣṭhakīye kāṣṭhakīyayoḥ kāṣṭhakīyeṣu

Compound kāṣṭhakīya -

Adverb -kāṣṭhakīyam -kāṣṭhakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria