Declension table of ?kāṣṭhakīṭa

Deva

MasculineSingularDualPlural
Nominativekāṣṭhakīṭaḥ kāṣṭhakīṭau kāṣṭhakīṭāḥ
Vocativekāṣṭhakīṭa kāṣṭhakīṭau kāṣṭhakīṭāḥ
Accusativekāṣṭhakīṭam kāṣṭhakīṭau kāṣṭhakīṭān
Instrumentalkāṣṭhakīṭena kāṣṭhakīṭābhyām kāṣṭhakīṭaiḥ kāṣṭhakīṭebhiḥ
Dativekāṣṭhakīṭāya kāṣṭhakīṭābhyām kāṣṭhakīṭebhyaḥ
Ablativekāṣṭhakīṭāt kāṣṭhakīṭābhyām kāṣṭhakīṭebhyaḥ
Genitivekāṣṭhakīṭasya kāṣṭhakīṭayoḥ kāṣṭhakīṭānām
Locativekāṣṭhakīṭe kāṣṭhakīṭayoḥ kāṣṭhakīṭeṣu

Compound kāṣṭhakīṭa -

Adverb -kāṣṭhakīṭam -kāṣṭhakīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria