Declension table of ?kāṣṭhakalāpa

Deva

MasculineSingularDualPlural
Nominativekāṣṭhakalāpaḥ kāṣṭhakalāpau kāṣṭhakalāpāḥ
Vocativekāṣṭhakalāpa kāṣṭhakalāpau kāṣṭhakalāpāḥ
Accusativekāṣṭhakalāpam kāṣṭhakalāpau kāṣṭhakalāpān
Instrumentalkāṣṭhakalāpena kāṣṭhakalāpābhyām kāṣṭhakalāpaiḥ kāṣṭhakalāpebhiḥ
Dativekāṣṭhakalāpāya kāṣṭhakalāpābhyām kāṣṭhakalāpebhyaḥ
Ablativekāṣṭhakalāpāt kāṣṭhakalāpābhyām kāṣṭhakalāpebhyaḥ
Genitivekāṣṭhakalāpasya kāṣṭhakalāpayoḥ kāṣṭhakalāpānām
Locativekāṣṭhakalāpe kāṣṭhakalāpayoḥ kāṣṭhakalāpeṣu

Compound kāṣṭhakalāpa -

Adverb -kāṣṭhakalāpam -kāṣṭhakalāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria