Declension table of ?kāṣṭhakā

Deva

FeminineSingularDualPlural
Nominativekāṣṭhakā kāṣṭhake kāṣṭhakāḥ
Vocativekāṣṭhake kāṣṭhake kāṣṭhakāḥ
Accusativekāṣṭhakām kāṣṭhake kāṣṭhakāḥ
Instrumentalkāṣṭhakayā kāṣṭhakābhyām kāṣṭhakābhiḥ
Dativekāṣṭhakāyai kāṣṭhakābhyām kāṣṭhakābhyaḥ
Ablativekāṣṭhakāyāḥ kāṣṭhakābhyām kāṣṭhakābhyaḥ
Genitivekāṣṭhakāyāḥ kāṣṭhakayoḥ kāṣṭhakānām
Locativekāṣṭhakāyām kāṣṭhakayoḥ kāṣṭhakāsu

Adverb -kāṣṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria