Declension table of ?kāṣṭhaka

Deva

NeuterSingularDualPlural
Nominativekāṣṭhakam kāṣṭhake kāṣṭhakāni
Vocativekāṣṭhaka kāṣṭhake kāṣṭhakāni
Accusativekāṣṭhakam kāṣṭhake kāṣṭhakāni
Instrumentalkāṣṭhakena kāṣṭhakābhyām kāṣṭhakaiḥ
Dativekāṣṭhakāya kāṣṭhakābhyām kāṣṭhakebhyaḥ
Ablativekāṣṭhakāt kāṣṭhakābhyām kāṣṭhakebhyaḥ
Genitivekāṣṭhakasya kāṣṭhakayoḥ kāṣṭhakānām
Locativekāṣṭhake kāṣṭhakayoḥ kāṣṭhakeṣu

Compound kāṣṭhaka -

Adverb -kāṣṭhakam -kāṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria