Declension table of ?kāṣṭhaka

Deva

MasculineSingularDualPlural
Nominativekāṣṭhakaḥ kāṣṭhakau kāṣṭhakāḥ
Vocativekāṣṭhaka kāṣṭhakau kāṣṭhakāḥ
Accusativekāṣṭhakam kāṣṭhakau kāṣṭhakān
Instrumentalkāṣṭhakena kāṣṭhakābhyām kāṣṭhakaiḥ kāṣṭhakebhiḥ
Dativekāṣṭhakāya kāṣṭhakābhyām kāṣṭhakebhyaḥ
Ablativekāṣṭhakāt kāṣṭhakābhyām kāṣṭhakebhyaḥ
Genitivekāṣṭhakasya kāṣṭhakayoḥ kāṣṭhakānām
Locativekāṣṭhake kāṣṭhakayoḥ kāṣṭhakeṣu

Compound kāṣṭhaka -

Adverb -kāṣṭhakam -kāṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria