Declension table of ?kāṣṭhaghaṭitā

Deva

FeminineSingularDualPlural
Nominativekāṣṭhaghaṭitā kāṣṭhaghaṭite kāṣṭhaghaṭitāḥ
Vocativekāṣṭhaghaṭite kāṣṭhaghaṭite kāṣṭhaghaṭitāḥ
Accusativekāṣṭhaghaṭitām kāṣṭhaghaṭite kāṣṭhaghaṭitāḥ
Instrumentalkāṣṭhaghaṭitayā kāṣṭhaghaṭitābhyām kāṣṭhaghaṭitābhiḥ
Dativekāṣṭhaghaṭitāyai kāṣṭhaghaṭitābhyām kāṣṭhaghaṭitābhyaḥ
Ablativekāṣṭhaghaṭitāyāḥ kāṣṭhaghaṭitābhyām kāṣṭhaghaṭitābhyaḥ
Genitivekāṣṭhaghaṭitāyāḥ kāṣṭhaghaṭitayoḥ kāṣṭhaghaṭitānām
Locativekāṣṭhaghaṭitāyām kāṣṭhaghaṭitayoḥ kāṣṭhaghaṭitāsu

Adverb -kāṣṭhaghaṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria