Declension table of ?kāṣṭhaghaṭita

Deva

NeuterSingularDualPlural
Nominativekāṣṭhaghaṭitam kāṣṭhaghaṭite kāṣṭhaghaṭitāni
Vocativekāṣṭhaghaṭita kāṣṭhaghaṭite kāṣṭhaghaṭitāni
Accusativekāṣṭhaghaṭitam kāṣṭhaghaṭite kāṣṭhaghaṭitāni
Instrumentalkāṣṭhaghaṭitena kāṣṭhaghaṭitābhyām kāṣṭhaghaṭitaiḥ
Dativekāṣṭhaghaṭitāya kāṣṭhaghaṭitābhyām kāṣṭhaghaṭitebhyaḥ
Ablativekāṣṭhaghaṭitāt kāṣṭhaghaṭitābhyām kāṣṭhaghaṭitebhyaḥ
Genitivekāṣṭhaghaṭitasya kāṣṭhaghaṭitayoḥ kāṣṭhaghaṭitānām
Locativekāṣṭhaghaṭite kāṣṭhaghaṭitayoḥ kāṣṭhaghaṭiteṣu

Compound kāṣṭhaghaṭita -

Adverb -kāṣṭhaghaṭitam -kāṣṭhaghaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria