Declension table of ?kāṣṭhaghaṭana

Deva

MasculineSingularDualPlural
Nominativekāṣṭhaghaṭanaḥ kāṣṭhaghaṭanau kāṣṭhaghaṭanāḥ
Vocativekāṣṭhaghaṭana kāṣṭhaghaṭanau kāṣṭhaghaṭanāḥ
Accusativekāṣṭhaghaṭanam kāṣṭhaghaṭanau kāṣṭhaghaṭanān
Instrumentalkāṣṭhaghaṭanena kāṣṭhaghaṭanābhyām kāṣṭhaghaṭanaiḥ kāṣṭhaghaṭanebhiḥ
Dativekāṣṭhaghaṭanāya kāṣṭhaghaṭanābhyām kāṣṭhaghaṭanebhyaḥ
Ablativekāṣṭhaghaṭanāt kāṣṭhaghaṭanābhyām kāṣṭhaghaṭanebhyaḥ
Genitivekāṣṭhaghaṭanasya kāṣṭhaghaṭanayoḥ kāṣṭhaghaṭanānām
Locativekāṣṭhaghaṭane kāṣṭhaghaṭanayoḥ kāṣṭhaghaṭaneṣu

Compound kāṣṭhaghaṭana -

Adverb -kāṣṭhaghaṭanam -kāṣṭhaghaṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria