Declension table of ?kāṣṭhagarbha

Deva

NeuterSingularDualPlural
Nominativekāṣṭhagarbham kāṣṭhagarbhe kāṣṭhagarbhāṇi
Vocativekāṣṭhagarbha kāṣṭhagarbhe kāṣṭhagarbhāṇi
Accusativekāṣṭhagarbham kāṣṭhagarbhe kāṣṭhagarbhāṇi
Instrumentalkāṣṭhagarbheṇa kāṣṭhagarbhābhyām kāṣṭhagarbhaiḥ
Dativekāṣṭhagarbhāya kāṣṭhagarbhābhyām kāṣṭhagarbhebhyaḥ
Ablativekāṣṭhagarbhāt kāṣṭhagarbhābhyām kāṣṭhagarbhebhyaḥ
Genitivekāṣṭhagarbhasya kāṣṭhagarbhayoḥ kāṣṭhagarbhāṇām
Locativekāṣṭhagarbhe kāṣṭhagarbhayoḥ kāṣṭhagarbheṣu

Compound kāṣṭhagarbha -

Adverb -kāṣṭhagarbham -kāṣṭhagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria