Declension table of ?kāṣṭhadāru

Deva

MasculineSingularDualPlural
Nominativekāṣṭhadāruḥ kāṣṭhadārū kāṣṭhadāravaḥ
Vocativekāṣṭhadāro kāṣṭhadārū kāṣṭhadāravaḥ
Accusativekāṣṭhadārum kāṣṭhadārū kāṣṭhadārūn
Instrumentalkāṣṭhadāruṇā kāṣṭhadārubhyām kāṣṭhadārubhiḥ
Dativekāṣṭhadārave kāṣṭhadārubhyām kāṣṭhadārubhyaḥ
Ablativekāṣṭhadāroḥ kāṣṭhadārubhyām kāṣṭhadārubhyaḥ
Genitivekāṣṭhadāroḥ kāṣṭhadārvoḥ kāṣṭhadārūṇām
Locativekāṣṭhadārau kāṣṭhadārvoḥ kāṣṭhadāruṣu

Compound kāṣṭhadāru -

Adverb -kāṣṭhadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria