Declension table of ?kāṣṭhacitā

Deva

FeminineSingularDualPlural
Nominativekāṣṭhacitā kāṣṭhacite kāṣṭhacitāḥ
Vocativekāṣṭhacite kāṣṭhacite kāṣṭhacitāḥ
Accusativekāṣṭhacitām kāṣṭhacite kāṣṭhacitāḥ
Instrumentalkāṣṭhacitayā kāṣṭhacitābhyām kāṣṭhacitābhiḥ
Dativekāṣṭhacitāyai kāṣṭhacitābhyām kāṣṭhacitābhyaḥ
Ablativekāṣṭhacitāyāḥ kāṣṭhacitābhyām kāṣṭhacitābhyaḥ
Genitivekāṣṭhacitāyāḥ kāṣṭhacitayoḥ kāṣṭhacitānām
Locativekāṣṭhacitāyām kāṣṭhacitayoḥ kāṣṭhacitāsu

Adverb -kāṣṭhacitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria