Declension table of ?kāṣṭhabhūta

Deva

NeuterSingularDualPlural
Nominativekāṣṭhabhūtam kāṣṭhabhūte kāṣṭhabhūtāni
Vocativekāṣṭhabhūta kāṣṭhabhūte kāṣṭhabhūtāni
Accusativekāṣṭhabhūtam kāṣṭhabhūte kāṣṭhabhūtāni
Instrumentalkāṣṭhabhūtena kāṣṭhabhūtābhyām kāṣṭhabhūtaiḥ
Dativekāṣṭhabhūtāya kāṣṭhabhūtābhyām kāṣṭhabhūtebhyaḥ
Ablativekāṣṭhabhūtāt kāṣṭhabhūtābhyām kāṣṭhabhūtebhyaḥ
Genitivekāṣṭhabhūtasya kāṣṭhabhūtayoḥ kāṣṭhabhūtānām
Locativekāṣṭhabhūte kāṣṭhabhūtayoḥ kāṣṭhabhūteṣu

Compound kāṣṭhabhūta -

Adverb -kāṣṭhabhūtam -kāṣṭhabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria