Declension table of ?kāṣṭhabhūta

Deva

MasculineSingularDualPlural
Nominativekāṣṭhabhūtaḥ kāṣṭhabhūtau kāṣṭhabhūtāḥ
Vocativekāṣṭhabhūta kāṣṭhabhūtau kāṣṭhabhūtāḥ
Accusativekāṣṭhabhūtam kāṣṭhabhūtau kāṣṭhabhūtān
Instrumentalkāṣṭhabhūtena kāṣṭhabhūtābhyām kāṣṭhabhūtaiḥ kāṣṭhabhūtebhiḥ
Dativekāṣṭhabhūtāya kāṣṭhabhūtābhyām kāṣṭhabhūtebhyaḥ
Ablativekāṣṭhabhūtāt kāṣṭhabhūtābhyām kāṣṭhabhūtebhyaḥ
Genitivekāṣṭhabhūtasya kāṣṭhabhūtayoḥ kāṣṭhabhūtānām
Locativekāṣṭhabhūte kāṣṭhabhūtayoḥ kāṣṭhabhūteṣu

Compound kāṣṭhabhūta -

Adverb -kāṣṭhabhūtam -kāṣṭhabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria