Declension table of ?kāṣṭhabhidā

Deva

FeminineSingularDualPlural
Nominativekāṣṭhabhidā kāṣṭhabhide kāṣṭhabhidāḥ
Vocativekāṣṭhabhide kāṣṭhabhide kāṣṭhabhidāḥ
Accusativekāṣṭhabhidām kāṣṭhabhide kāṣṭhabhidāḥ
Instrumentalkāṣṭhabhidayā kāṣṭhabhidābhyām kāṣṭhabhidābhiḥ
Dativekāṣṭhabhidāyai kāṣṭhabhidābhyām kāṣṭhabhidābhyaḥ
Ablativekāṣṭhabhidāyāḥ kāṣṭhabhidābhyām kāṣṭhabhidābhyaḥ
Genitivekāṣṭhabhidāyāḥ kāṣṭhabhidayoḥ kāṣṭhabhidānām
Locativekāṣṭhabhidāyām kāṣṭhabhidayoḥ kāṣṭhabhidāsu

Adverb -kāṣṭhabhidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria