Declension table of ?kāṣṭhabheda

Deva

MasculineSingularDualPlural
Nominativekāṣṭhabhedaḥ kāṣṭhabhedau kāṣṭhabhedāḥ
Vocativekāṣṭhabheda kāṣṭhabhedau kāṣṭhabhedāḥ
Accusativekāṣṭhabhedam kāṣṭhabhedau kāṣṭhabhedān
Instrumentalkāṣṭhabhedena kāṣṭhabhedābhyām kāṣṭhabhedaiḥ kāṣṭhabhedebhiḥ
Dativekāṣṭhabhedāya kāṣṭhabhedābhyām kāṣṭhabhedebhyaḥ
Ablativekāṣṭhabhedāt kāṣṭhabhedābhyām kāṣṭhabhedebhyaḥ
Genitivekāṣṭhabhedasya kāṣṭhabhedayoḥ kāṣṭhabhedānām
Locativekāṣṭhabhede kāṣṭhabhedayoḥ kāṣṭhabhedeṣu

Compound kāṣṭhabheda -

Adverb -kāṣṭhabhedam -kāṣṭhabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria