Declension table of ?kāṣṭhabhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativekāṣṭhabhakṣaṇam kāṣṭhabhakṣaṇe kāṣṭhabhakṣaṇāni
Vocativekāṣṭhabhakṣaṇa kāṣṭhabhakṣaṇe kāṣṭhabhakṣaṇāni
Accusativekāṣṭhabhakṣaṇam kāṣṭhabhakṣaṇe kāṣṭhabhakṣaṇāni
Instrumentalkāṣṭhabhakṣaṇena kāṣṭhabhakṣaṇābhyām kāṣṭhabhakṣaṇaiḥ
Dativekāṣṭhabhakṣaṇāya kāṣṭhabhakṣaṇābhyām kāṣṭhabhakṣaṇebhyaḥ
Ablativekāṣṭhabhakṣaṇāt kāṣṭhabhakṣaṇābhyām kāṣṭhabhakṣaṇebhyaḥ
Genitivekāṣṭhabhakṣaṇasya kāṣṭhabhakṣaṇayoḥ kāṣṭhabhakṣaṇānām
Locativekāṣṭhabhakṣaṇe kāṣṭhabhakṣaṇayoḥ kāṣṭhabhakṣaṇeṣu

Compound kāṣṭhabhakṣaṇa -

Adverb -kāṣṭhabhakṣaṇam -kāṣṭhabhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria