Declension table of ?kāṣṭhabhārika

Deva

NeuterSingularDualPlural
Nominativekāṣṭhabhārikam kāṣṭhabhārike kāṣṭhabhārikāṇi
Vocativekāṣṭhabhārika kāṣṭhabhārike kāṣṭhabhārikāṇi
Accusativekāṣṭhabhārikam kāṣṭhabhārike kāṣṭhabhārikāṇi
Instrumentalkāṣṭhabhārikeṇa kāṣṭhabhārikābhyām kāṣṭhabhārikaiḥ
Dativekāṣṭhabhārikāya kāṣṭhabhārikābhyām kāṣṭhabhārikebhyaḥ
Ablativekāṣṭhabhārikāt kāṣṭhabhārikābhyām kāṣṭhabhārikebhyaḥ
Genitivekāṣṭhabhārikasya kāṣṭhabhārikayoḥ kāṣṭhabhārikāṇām
Locativekāṣṭhabhārike kāṣṭhabhārikayoḥ kāṣṭhabhārikeṣu

Compound kāṣṭhabhārika -

Adverb -kāṣṭhabhārikam -kāṣṭhabhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria