Declension table of ?kāṣṭhabhārika

Deva

MasculineSingularDualPlural
Nominativekāṣṭhabhārikaḥ kāṣṭhabhārikau kāṣṭhabhārikāḥ
Vocativekāṣṭhabhārika kāṣṭhabhārikau kāṣṭhabhārikāḥ
Accusativekāṣṭhabhārikam kāṣṭhabhārikau kāṣṭhabhārikān
Instrumentalkāṣṭhabhārikeṇa kāṣṭhabhārikābhyām kāṣṭhabhārikaiḥ kāṣṭhabhārikebhiḥ
Dativekāṣṭhabhārikāya kāṣṭhabhārikābhyām kāṣṭhabhārikebhyaḥ
Ablativekāṣṭhabhārikāt kāṣṭhabhārikābhyām kāṣṭhabhārikebhyaḥ
Genitivekāṣṭhabhārikasya kāṣṭhabhārikayoḥ kāṣṭhabhārikāṇām
Locativekāṣṭhabhārike kāṣṭhabhārikayoḥ kāṣṭhabhārikeṣu

Compound kāṣṭhabhārika -

Adverb -kāṣṭhabhārikam -kāṣṭhabhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria