Declension table of ?kāṣṭhabhāra

Deva

MasculineSingularDualPlural
Nominativekāṣṭhabhāraḥ kāṣṭhabhārau kāṣṭhabhārāḥ
Vocativekāṣṭhabhāra kāṣṭhabhārau kāṣṭhabhārāḥ
Accusativekāṣṭhabhāram kāṣṭhabhārau kāṣṭhabhārān
Instrumentalkāṣṭhabhāreṇa kāṣṭhabhārābhyām kāṣṭhabhāraiḥ kāṣṭhabhārebhiḥ
Dativekāṣṭhabhārāya kāṣṭhabhārābhyām kāṣṭhabhārebhyaḥ
Ablativekāṣṭhabhārāt kāṣṭhabhārābhyām kāṣṭhabhārebhyaḥ
Genitivekāṣṭhabhārasya kāṣṭhabhārayoḥ kāṣṭhabhārāṇām
Locativekāṣṭhabhāre kāṣṭhabhārayoḥ kāṣṭhabhāreṣu

Compound kāṣṭhabhāra -

Adverb -kāṣṭhabhāram -kāṣṭhabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria